वांछित मन्त्र चुनें

अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या॑ ह॒व्या मि॑त्र प्रया॒थन॑ । आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यास॑: सदन्तु नः ॥

अंग्रेज़ी लिप्यंतरण

abhi priyā maruto yā vo aśvyā havyā mitra prayāthana | ā barhir indro varuṇas turā nara ādityāsaḥ sadantu naḥ ||

पद पाठ

अ॒भि । प्रि॒या । म॒रु॒तः॒ । या । वः॒ । अश्व्या॑ । ह॒व्या । मि॒त्र॒ । प्र॒ऽया॒थन॑ । आ । ब॒र्हिः । इन्द्रः॑ । वरु॑णः । तु॒राः । नरः॑ । आ॒दि॒त्यासः॑ । स॒द॒न्तु॒ । नः॒ ॥ ८.२७.६

ऋग्वेद » मण्डल:8» सूक्त:27» मन्त्र:6 | अष्टक:6» अध्याय:2» वर्ग:32» मन्त्र:1 | मण्डल:8» अनुवाक:4» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पुनः वही विषय आ रहा है।

पदार्थान्वयभाषाः - (मरुतः+मित्र) हे बन्धुबान्धवो ! हे मित्रों ! (वः+या+प्रिया) आप लोगों के निकट जो-२ प्रिय वस्तु हैं, (अश्व्या) अश्वयुक्त (हव्या) विविध खाद्यपदार्थ जो आपके हैं, उनको (अभि) चारों तरफ (प्रयाथन) मनुष्यों में फैलाइये और (इन्द्रः+वरुणः) सेनानायक और राजप्रतिनिधि (आदित्यासः+नरः) तजोयुक्त अन्यान्य नेतागण सब कोई मिलकर और (तुराः) अपने-२ कार्य्य में शीघ्रता करते हुए (नः) हम प्रजाओं के (बर्हिः+आ+सदन्तु) आसनों पर बैठें ॥६॥
भावार्थभाषाः - मरुत्, मित्र, वरुण और आदित्य आदि शब्द अधिलोकार्थ में बन्धु और मित्रादिवाचक हैं। शुभकर्म में इन सबका सत्कार होना चाहिये ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदनुवर्तते।

पदार्थान्वयभाषाः - हे मरुतः=बान्धवाः ! तथा हे मित्र ! वः=युष्माकम्। या=यानि। प्रिया=प्रियाणि। वस्तूनि सन्ति। यानि। अश्व्या=अश्वयुक्तानि। हव्या=हव्यानि च। सन्ति। तानि। अभि=अभितः। प्रयाथन=इतस्ततो मनुष्येषु प्रापयत। इन्द्रः=सेनानायकः। वरुणः=राजप्रतिनिधिः। आदित्यासः= दीप्यमानाः। नरः=नेतारश्च। सर्वे मिलित्वा। तुराः=त्वरमाणाः। नोऽस्माकम्। बर्हिः=आसनम्। आसदन्तु=सीदन्तु=प्राप्नुवन्तु ॥६॥